Original

इत्युक्तोऽहं धर्मराज्ञा महर्षे धर्मात्मानं शिरसाभिप्रणम्य ।अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥ ५६ ॥

Segmented

इति उक्तवान् ऽहम् धर्मराज्ञा महा-ऋषे धर्म-आत्मानम् शिरसा अभिप्रणम्य अनुज्ञातः तेन वैवस्वतेन प्रत्यागमम् भगवत्-पाद-मूलम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वैवस्वतेन वैवस्वत pos=n,g=m,c=3,n=s
प्रत्यागमम् प्रत्यागम् pos=v,p=1,n=s,l=lun
भगवत् भगवत् pos=a,comp=y
पाद पाद pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s