Original

एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य ।त्वय्याशंसन्त्यमरा मानवाश्च वयं चापि प्रसृते पुण्यशीलाः ॥ ५५ ॥

Segmented

एतद् दानम् न्याय-लब्धम् द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य त्वे आशंसन्ति अमराः मानवाः च वयम् च अपि प्रसृते पुण्य-शीलाः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
दानम् दान pos=n,g=n,c=2,n=s
न्याय न्याय pos=n,comp=y
लब्धम् लभ् pos=va,g=n,c=2,n=s,f=part
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
पात्रे पात्र pos=n,g=n,c=7,n=s
दत्त्वा दा pos=vi
प्रापयेथाः प्रापय् pos=v,p=2,n=s,l=vidhilin
परीक्ष्य परीक्ष् pos=vi
त्वे त्वद् pos=n,g=,c=7,n=s
आशंसन्ति आशंस् pos=v,p=3,n=p,l=lat
अमराः अमर pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अपि अपि pos=i
प्रसृते प्रसृत pos=n,g=n,c=7,n=s
पुण्य पुण्य pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p