Original

गुरुं शिष्यो वरयेद्गोप्रदाने स वै वक्ता नियतं स्वर्गदाता ।विधिज्ञानां सुमहानेष धर्मो विधिं ह्याद्यं विधयः संश्रयन्ति ॥ ५४ ॥

Segmented

गुरुम् शिष्यो वरयेद् गो प्रदाने स वै वक्ता नियतम् स्वर्ग-दाता विधि-ज्ञानाम् सु महान् एष धर्मो विधिम् हि आद्यम् विधयः संश्रयन्ति

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
वरयेद् वरय् pos=v,p=3,n=s,l=vidhilin
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
वक्ता वच् pos=v,p=3,n=s,l=lrt
नियतम् नियतम् pos=i
स्वर्ग स्वर्ग pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
विधि विधि pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
हि हि pos=i
आद्यम् आद्य pos=a,g=m,c=2,n=s
विधयः विधि pos=n,g=m,c=1,n=p
संश्रयन्ति संश्रि pos=v,p=3,n=p,l=lat