Original

प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम् ।शब्दश्चैकः संततिश्चोपभोगस्तस्माद्गोदः सूर्य इवाभिभाति ॥ ५३ ॥

Segmented

प्राप्त्या पुष्ट्या लोक-संरक्षणेन गावः तुल्य सूर्य-पादैः पृथिव्याम् शब्दः च एकः संततिः च उपभोगः तस्माद् गो दः सूर्य इव अभिभाति

Analysis

Word Lemma Parse
प्राप्त्या प्राप्ति pos=n,g=f,c=3,n=s
पुष्ट्या पुष्टि pos=n,g=f,c=3,n=s
लोक लोक pos=n,comp=y
संरक्षणेन संरक्षण pos=n,g=n,c=3,n=s
गावः गो pos=n,g=,c=1,n=p
तुल्य तुल्य pos=a,g=f,c=1,n=p
सूर्य सूर्य pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
संततिः संतति pos=n,g=f,c=1,n=s
pos=i
उपभोगः उपभोग pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
गो गो pos=i
दः pos=a,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अभिभाति अभिभा pos=v,p=3,n=s,l=lat