Original

यत्ते दातुं गोसहस्रं शतं वा शतार्धं वा दश वा साधुवत्साः ।अप्येकां वा साधवे ब्राह्मणाय सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥ ५२ ॥

Segmented

यत् ते दातुम् गो सहस्रम् शतम् वा शत-अर्धम् वा दश वा साधु-वत्साः अपि एकाम् वा साधवे ब्राह्मणाय सा अस्य अमुष्मिन् पुण्य-तीर्था नदी वै

Analysis

Word Lemma Parse
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
दातुम् दा pos=vi
गो गो pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s
वा वा pos=i
शत शत pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
वा वा pos=i
दश दशन् pos=n,g=n,c=2,n=s
वा वा pos=i
साधु साधु pos=a,comp=y
वत्साः वत्स pos=n,g=f,c=2,n=p
अपि अपि pos=i
एकाम् एक pos=n,g=f,c=2,n=s
वा वा pos=i
साधवे साधु pos=a,g=m,c=4,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अमुष्मिन् अदस् pos=n,g=m,c=7,n=s
पुण्य पुण्य pos=a,comp=y
तीर्था तीर्थ pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
वै वै pos=i