Original

गावो लोकान्धारयन्ति क्षरन्त्यो गावश्चान्नं संजनयन्ति लोके ।यस्तज्जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ॥ ५१ ॥

Segmented

गावो लोकान् धारयन्ति क्षरन्त्यो गावः च अन्नम् संजनयन्ति लोके यः तत् जानन् न गवाम् हार्दम् एति स वै गन्ता निरयम् पाप-चेताः

Analysis

Word Lemma Parse
गावो गो pos=n,g=,c=1,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
क्षरन्त्यो क्षर् pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
गवाम् गो pos=n,g=,c=6,n=p
हार्दम् हार्द pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
निरयम् निरय pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s