Original

गामप्येकां कपिलां संप्रदाय न्यायोपेतां कल्मषाद्विप्रमुच्येत् ।गवां रसात्परमं नास्ति किंचिद्गवां दानं सुमहत्तद्वदन्ति ॥ ५० ॥

Segmented

गाम् अपि एकाम् कपिलाम् सम्प्रदाय न्याय-उपेताम् कल्मषाद् विप्रमुच्येत् गवाम् रसात् परमम् न अस्ति किंचिद् गवाम् दानम् सु महत् तद् वदन्ति

Analysis

Word Lemma Parse
गाम् गो pos=n,g=,c=2,n=s
अपि अपि pos=i
एकाम् एक pos=n,g=f,c=2,n=s
कपिलाम् कपिला pos=n,g=f,c=2,n=s
सम्प्रदाय सम्प्रदा pos=vi
न्याय न्याय pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
कल्मषाद् कल्मष pos=n,g=n,c=5,n=s
विप्रमुच्येत् विप्रमुच् pos=v,p=3,n=s,l=vidhilin
गवाम् गो pos=n,g=,c=6,n=p
रसात् रस pos=n,g=m,c=5,n=s
परमम् परम pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
दानम् दान pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat