Original

एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य ।काम्याष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्नवैर्वा ॥ ४८ ॥

Segmented

एतद् दानम् न्याय-लब्धम् द्विजेभ्यः पात्रे दत्तम् प्रापणीयम् परीक्ष्य काम्याष्टम्याम् वर्तितव्यम् दश-अहम् रसैः गवाम् शकृता प्रस्नवैः वा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
न्याय न्याय pos=n,comp=y
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
पात्रे पात्र pos=n,g=n,c=7,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
प्रापणीयम् प्राप् pos=va,g=n,c=2,n=s,f=krtya
परीक्ष्य परीक्ष् pos=vi
काम्याष्टम्याम् काम्याष्टमी pos=n,g=f,c=7,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
दश दशन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
रसैः रस pos=n,g=m,c=3,n=p
गवाम् गो pos=n,g=,c=6,n=p
शकृता शकृत् pos=n,g=n,c=3,n=s
प्रस्नवैः प्रस्नव pos=n,g=m,c=3,n=p
वा वा pos=i