Original

काले शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः ।दत्त्वा तप्त्वा लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलाश्च नाके ॥ ४७ ॥

Segmented

काले शक्त्या मत्सरम् वर्जयित्वा शुद्ध-आत्मानः श्रद्धिनः पुण्य-शीलाः दत्त्वा तप्त्वा लोकम् अमुम् प्रपन्ना देदीप्यन्ते पुण्य-शीलाः च नाके

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
मत्सरम् मत्सर pos=n,g=m,c=2,n=s
वर्जयित्वा वर्जय् pos=vi
शुद्ध शुध् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
श्रद्धिनः श्रद्धिन् pos=a,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
दत्त्वा दा pos=vi
तप्त्वा तप् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
प्रपन्ना प्रपद् pos=va,g=m,c=1,n=p,f=part
देदीप्यन्ते देदीप्य् pos=v,p=3,n=p,l=lat
पुण्य पुण्य pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
नाके नाक pos=n,g=m,c=7,n=s