Original

एताः पुरा अददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः ।तपांस्युग्राण्यप्रतिशङ्कमानास्ते वै दानं प्रददुश्चापि शक्त्या ॥ ४६ ॥

Segmented

एताः पुरा अददन् नित्यम् एव शान्त-आत्मानः दान-पथे निविष्टाः ते वै दानम् प्रददुः च अपि शक्त्या

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=2,n=p
पुरा पुरा pos=i
अददन् दा pos=v,p=3,n=p,l=lun
नित्यम् नित्यम् pos=i
एव एव pos=i
शान्त शम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
निविष्टाः निविश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
दानम् दान pos=n,g=n,c=2,n=s
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s