Original

शुद्धो ह्यर्थो नावमन्यः स्वधर्मात्पात्रे देयं देशकालोपपन्ने ।तस्माद्गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र ॥ ४५ ॥

Segmented

शुद्धो हि अर्थः न अवमन् स्वधर्मात् पात्रे देयम् देश-काल-उपपन्ने तस्माद् गावः ते नित्यम् एव प्रदेया मा भूत् च ते संशयः कश्चिद् अत्र

Analysis

Word Lemma Parse
शुद्धो शुध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
अवमन् अवमन् pos=va,g=m,c=1,n=s,f=krtya
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
देश देश pos=n,comp=y
काल काल pos=n,comp=y
उपपन्ने उपपद् pos=va,g=n,c=7,n=s,f=part
तस्माद् तस्मात् pos=i
गावः गो pos=n,g=,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
प्रदेया प्रदा pos=va,g=f,c=1,n=p,f=krtya
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
pos=i
ते त्वद् pos=n,g=,c=6,n=s
संशयः संशय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अत्र अत्र pos=i