Original

इदं च मामब्रवीद्धर्मराजः पुनः पुनः संप्रहृष्टो द्विजर्षे ।दानेन तात प्रयतोऽभूः सदैव विशेषतो गोप्रदानं च कुर्याः ॥ ४४ ॥

Segmented

इदम् च माम् अब्रवीद् धर्मराजः पुनः पुनः सम्प्रहृष्टो द्विज-ऋषे दानेन तात प्रयतो ऽभूः सदा एव विशेषतो गो प्रदानम् च कुर्याः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सम्प्रहृष्टो सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
द्विज द्विज pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
दानेन दान pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
ऽभूः भू pos=v,p=2,n=s,l=lun
सदा सदा pos=i
एव एव pos=i
विशेषतो विशेषतः pos=i
गो गो pos=i
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
pos=i
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin