Original

शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो मे ।दानव्युष्टिं तत्र दृष्ट्वा महार्थां निःसंदिग्धं दानधर्मांश्चरिष्ये ॥ ४३ ॥

Segmented

शापो हि अयम् भवतो ऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो मे दान-व्युष्टिम् तत्र दृष्ट्वा महार्थाम् निःसंदिग्धम् दान-धर्मान् चरिष्ये

Analysis

Word Lemma Parse
शापो शाप pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
ऽनुग्रहाय अनुग्रह pos=n,g=m,c=4,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यत्र यत्र pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
यमो यम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दान दान pos=n,comp=y
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
महार्थाम् महार्थ pos=a,g=f,c=2,n=s
निःसंदिग्धम् निःसंदिग्ध pos=a,g=n,c=2,n=s
दान दान pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
चरिष्ये चर् pos=v,p=1,n=s,l=lrt