Original

उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च ।इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥ ४ ॥

Segmented

उपस्पर्शन-सक्तस्य स्वाध्याय-निरतस्य च इध्मा दर्भाः सुमनसः कलशः च अभितस् जलम् विस्मृतम् मे तद् आदाय नदी-तीरात् इह आव्रज

Analysis

Word Lemma Parse
उपस्पर्शन उपस्पर्शन pos=n,comp=y
सक्तस्य सञ्ज् pos=va,g=m,c=6,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतस्य निरम् pos=va,g=m,c=6,n=s,f=part
pos=i
इध्मा इध्म pos=n,g=m,c=1,n=p
दर्भाः दर्भ pos=n,g=m,c=1,n=p
सुमनसः सुमनस् pos=n,g=f,c=1,n=p
कलशः कलश pos=n,g=m,c=1,n=s
pos=i
अभितस् अभितस् pos=i
जलम् जल pos=n,g=n,c=1,n=s
विस्मृतम् विस्मृ pos=va,g=n,c=2,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
नदी नदी pos=n,comp=y
तीरात् तीर pos=n,g=n,c=5,n=s
इह इह pos=i
आव्रज आव्रज् pos=v,p=2,n=s,l=lot