Original

अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः ।तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥ ३८ ॥

Segmented

अलाभे यो गवाम् दद्याद् घृतधेनुम् यत-व्रतः तस्य एताः घृत-वाहिनी क्षरन्ते वत्सला इव

Analysis

Word Lemma Parse
अलाभे अलाभ pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
घृतधेनुम् घृतधेनु pos=n,g=f,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एताः एतद् pos=n,g=f,c=1,n=p
घृत घृत pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=p
क्षरन्ते क्षर् pos=v,p=3,n=p,l=lat
वत्सला वत्सल pos=a,g=f,c=1,n=p
इव इव pos=i