Original

गुर्वर्थे वा बालपुष्ट्याभिषङ्गाद्गावो दातुं देशकालोऽविशिष्टः ।अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौदकाश्च ॥ ३५ ॥

Segmented

गुरु-अर्थे वा बाल-पुष्ट्या अभिषङ्गात् गावो दातुम् देश-कालः अ विशिष्टः अन्तः जाताः सु क्रय-ज्ञान-लब्धाः प्राण-क्रीताः निर्जिताः च औदकाः च

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वा वा pos=i
बाल बाल pos=a,comp=y
पुष्ट्या पुष्टि pos=n,g=f,c=3,n=s
अभिषङ्गात् अभिषङ्ग pos=n,g=m,c=5,n=s
गावो गो pos=n,g=,c=1,n=p
दातुम् दा pos=vi
देश देश pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
pos=i
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
अन्तः अन्तर् pos=i
जाताः जन् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
क्रय क्रय pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
प्राण प्राण pos=n,comp=y
क्रीताः क्री pos=va,g=m,c=1,n=p,f=part
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
pos=i
औदकाः औदक pos=a,g=m,c=1,n=p
pos=i