Original

गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः ।वृत्तिग्लाने संभ्रमे वा महार्थे कृष्यर्थे वा होमहेतोः प्रसूत्याम् ॥ ३४ ॥

Segmented

गोषु क्षान्तम् गो शरण्यम् कृतज्ञम् वृत्ति-ग्लानम् तादृशम् पात्रम् आहुः वृत्ति-ग्लाने संभ्रमे वा महा-अर्थे कृषि-अर्थे वा होम-हेतोः प्रसूत्याम्

Analysis

Word Lemma Parse
गोषु गो pos=n,g=,c=7,n=p
क्षान्तम् क्षम् pos=va,g=m,c=2,n=s,f=part
गो गो pos=i
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
वृत्ति वृत्ति pos=n,comp=y
ग्लानम् ग्ला pos=va,g=m,c=2,n=s,f=part
तादृशम् तादृश pos=a,g=m,c=2,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वृत्ति वृत्ति pos=n,comp=y
ग्लाने ग्ला pos=va,g=m,c=7,n=s,f=part
संभ्रमे सम्भ्रम pos=n,g=m,c=7,n=s
वा वा pos=i
महा महत् pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृषि कृषि pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वा वा pos=i
होम होम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रसूत्याम् प्रसूति pos=n,g=f,c=7,n=s