Original

तथानड्वाहं ब्राह्मणाय प्रदाय दान्तं धुर्यं बलवन्तं युवानम् ।कुलानुजीवं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥ ३३ ॥

Segmented

ब्राह्मणाय प्रदाय दान्तम् धुर्यम् बलवन्तम् युवानम् कुल-अनुजीवम् वीर्यवन्तम् बृहन्तम् भुङ्क्ते लोकान् संमितान् धेनु-दस्य

Analysis

Word Lemma Parse
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
प्रदाय प्रदा pos=vi
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
धुर्यम् धुर्य pos=n,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
युवानम् युवन् pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
अनुजीवम् अनुजीव pos=n,g=m,c=2,n=s
वीर्यवन्तम् वीर्यवत् pos=a,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
संमितान् संमा pos=va,g=m,c=2,n=p,f=part
धेनु धेनु pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s