Original

दत्त्वा धेनुं सुव्रतां कांस्यदोहां कल्याणवत्सामपलायिनीं च ।यावन्ति लोमानि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥ ३२ ॥

Segmented

दत्त्वा धेनुम् सुव्रताम् कांस्य-दोहाम् कल्याण-वत्साम् अपलायिनीम् च यावन्ति लोमानि भवन्ति तस्यास् तावद् वर्षाणि अश्नुते स्वर्ग-लोकम्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
धेनुम् धेनु pos=n,g=f,c=2,n=s
सुव्रताम् सुव्रत pos=a,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
दोहाम् दोह pos=n,g=f,c=2,n=s
कल्याण कल्याण pos=a,comp=y
वत्साम् वत्स pos=n,g=f,c=2,n=s
अपलायिनीम् अपलायिन् pos=a,g=f,c=2,n=s
pos=i
यावन्ति यावत् pos=a,g=n,c=1,n=p
लोमानि लोमन् pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
तस्यास् तद् pos=n,g=f,c=6,n=s
तावद् तावत् pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अश्नुते अश् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s