Original

स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम् ।कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ ३० ॥

Segmented

स्वाध्याय-आढ्यः यो ऽतिमात्रम् तपस्वी वैतान-स्थः ब्राह्मणः पात्रम् आसाम् कृच्छ्र-उत्सृष्टाः पोषण-अभ्यागताः च द्वारैः एतैः गो विशेषाः प्रशस्ताः

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽतिमात्रम् अतिमात्रम् pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
वैतान वैतान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
कृच्छ्र कृच्छ्र pos=n,comp=y
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
पोषण पोषण pos=n,comp=y
अभ्यागताः अभ्यागम् pos=va,g=m,c=1,n=p,f=part
pos=i
द्वारैः द्वार pos=n,g=n,c=3,n=p
एतैः एतद् pos=n,g=n,c=3,n=p
गो गो pos=i
विशेषाः विशेष pos=n,g=m,c=1,n=p
प्रशस्ताः प्रशंस् pos=va,g=m,c=1,n=p,f=part