Original

ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।त्वं मामुपचरस्वेति नाचिकेतमभाषत ।समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥ ३ ॥

Segmented

ऋषिः उद्दालकिः दीक्षाम् उपगम्य ततः सुतम् त्वम् माम् उपचरस्व इति नाचिकेतम् अभाषत समाप्ते नियमे तस्मिन् महा-ऋषिः पुत्रम् अब्रवीत्

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उद्दालकिः उद्दालकि pos=n,g=m,c=1,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
उपगम्य उपगम् pos=vi
ततः ततस् pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपचरस्व उपचर् pos=v,p=2,n=s,l=lot
इति इति pos=i
नाचिकेतम् नाचिकेत pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
समाप्ते समाप् pos=va,g=m,c=7,n=s,f=part
नियमे नियम pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan