Original

न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥ २९ ॥

Segmented

न तु एव आसाम् दान-मात्रम् प्रशस्तम् पात्रम् कालो गो विशेषः विधिः च ज्ञात्वा देया विप्र गो-अन्तरम् हि दुःखम् ज्ञातुम् पावकात् इति अ भूतम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
दान दान pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
पात्रम् पात्र pos=n,g=n,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
गो गो pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
ज्ञात्वा ज्ञा pos=vi
देया दा pos=va,g=f,c=1,n=p,f=krtya
विप्र विप्र pos=n,g=m,c=8,n=s
गो गो pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
हि हि pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
पावकात् पावक pos=n,g=m,c=5,n=s
इति इति pos=i
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part