Original

यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता ये दातारः साधवो गोरसानाम् ।अन्ये लोकाः शाश्वता वीतशोकाः समाकीर्णा गोप्रदाने रतानाम् ॥ २८ ॥

Segmented

यमो ऽब्रवीद् विद्धि भुज् त्वम् एता ये दातारः साधवो गोरसानाम् अन्ये लोकाः शाश्वता वीत-शोकाः समाकीर्णा गो प्रदाने रतानाम्

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
विद्धि विद् pos=v,p=2,n=s,l=lot
भुज् भुज् pos=va,g=f,c=2,n=p,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
एता एतद् pos=n,g=f,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
दातारः दातृ pos=a,g=m,c=1,n=p
साधवो साधु pos=a,g=m,c=1,n=p
गोरसानाम् गोरस pos=n,g=m,c=6,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
शाश्वता शाश्वत pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
समाकीर्णा समाकृ pos=va,g=m,c=1,n=p,f=part
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
रतानाम् रम् pos=va,g=m,c=6,n=p,f=part