Original

सर्वं दृष्ट्वा तदहं धर्मराजमवोचं वै प्रभविष्णुं पुराणम् ।क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥ २७ ॥

Segmented

सर्वम् दृष्ट्वा तद् अहम् धर्मराजम् अवोचम् वै प्रभविष्णुम् पुराणम् क्षीरस्य एताः सर्पिषः च एव नद्यः शश्वत् स्रोत कस्य भोज्याः प्रदिष्टाः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अवोचम् वच् pos=v,p=1,n=s,l=lun
वै वै pos=i
प्रभविष्णुम् प्रभविष्णु pos=a,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
क्षीरस्य क्षीर pos=n,g=n,c=6,n=s
एताः एतद् pos=n,g=f,c=1,n=p
सर्पिषः सर्पिस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
नद्यः नदी pos=n,g=f,c=1,n=p
शश्वत् शश्वत् pos=i
स्रोत स्रोत pos=n,g=f,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
भोज्याः भुज् pos=va,g=f,c=1,n=p,f=krtya
प्रदिष्टाः प्रदिश् pos=va,g=f,c=1,n=p,f=part