Original

क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम् ।वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् ॥ २६ ॥

Segmented

क्षीर-स्रवाः वै सरितो गिरीन् च सर्पिः तथा विमलम् च अपि तोयम् वैवस्वतस्य अनुमतान् च देशान् अ दृष्ट-पूर्वान् सु बहून् अपश्यम्

Analysis

Word Lemma Parse
क्षीर क्षीर pos=n,comp=y
स्रवाः स्रव pos=a,g=f,c=2,n=p
वै वै pos=i
सरितो सरित् pos=n,g=f,c=2,n=p
गिरीन् गिरि pos=n,g=m,c=2,n=p
pos=i
सर्पिः सर्पिस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
विमलम् विमल pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
अनुमतान् अनुमन् pos=va,g=m,c=2,n=p,f=part
pos=i
देशान् देश pos=n,g=m,c=2,n=p
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan