Original

भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च ।सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥ २४ ॥

Segmented

भक्ष्य-भोज्य-मयान् शैलान् वासांसि शयनानि च सर्व-काम-फलान् च एव वृक्षान् भवन-संस्थितान्

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फलान् फल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
भवन भवन pos=n,comp=y
संस्थितान् संस्था pos=va,g=m,c=2,n=p,f=part