Original

वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ २३ ॥

Segmented

वैडूर्य-अर्क-प्रकाशानि रूप्य-रुक्म-मयानि च तरुण-आदित्य-वर्णानि स्थावराणि चराणि च

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
अर्क अर्क pos=n,comp=y
प्रकाशानि प्रकाश pos=n,g=n,c=2,n=p
रूप्य रूप्य pos=n,comp=y
रुक्म रुक्म pos=n,comp=y
मयानि मय pos=a,g=n,c=2,n=p
pos=i
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=2,n=p
स्थावराणि स्थावर pos=a,g=n,c=2,n=p
चराणि चर pos=a,g=n,c=2,n=p
pos=i