Original

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।अनेकशतभौमानि सान्तर्जलवनानि च ॥ २२ ॥

Segmented

चन्द्र-मण्डली-शुभ्राणि किङ्किणी-जालवत् च अनेक-शत-भौमानि स अन्तः जल-वनानि च

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
किङ्किणी किङ्किणी pos=n,comp=y
जालवत् जालवत् pos=a,g=n,c=2,n=p
pos=i
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
भौमानि भौम pos=n,g=n,c=2,n=p
pos=i
अन्तः अन्तर् pos=i
जल जल pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
pos=i