Original

अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् ।नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥ २१ ॥

Segmented

अपश्यम् तत्र वेश्मानि तैजसानि कृतात्मनाम् नाना संस्थान-रूपाणि सर्व-रत्न-मयानि च

Analysis

Word Lemma Parse
अपश्यम् पश् pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
तैजसानि तैजस pos=a,g=n,c=2,n=p
कृतात्मनाम् कृतात्मन् pos=a,g=m,c=6,n=p
नाना नाना pos=i
संस्थान संस्थान pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयानि मय pos=a,g=n,c=2,n=p
pos=i