Original

यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमन्तम् ।संदर्शयामास तदा स्म लोकान्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ॥ २० ॥

Segmented

यानम् समारोप्य तु माम् स देवो वाहैः युक्तम् सु प्रभम् भानुमन्तम् संदर्शयामास तदा स्म लोकान् सर्वान् तदा पुण्य-कृताम् द्विजेन्द्र

Analysis

Word Lemma Parse
यानम् यान pos=n,g=n,c=2,n=s
समारोप्य समारोपय् pos=vi
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
वाहैः वाह pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
प्रभम् प्रभा pos=n,g=m,c=2,n=s
भानुमन्तम् भानुमत् pos=a,g=m,c=2,n=s
संदर्शयामास संदर्शय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
स्म स्म pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तदा तदा pos=i
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
द्विजेन्द्र द्विजेन्द्र pos=n,g=m,c=8,n=s