Original

यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह तु त्वां तपस्वी ।पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्र कर्तुम् ॥ १७ ॥

Segmented

यमो अब्रवीत् माम् न मृतो ऽसि सौम्य यमम् पश्य इति आह तु त्वाम् तपस्वी पिता प्रदीप्त-अग्नि-समान-तेजाः न तत् शक्यम् अनृतम् विप्र कर्तुम्

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
pos=i
मृतो मृ pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
सौम्य सौम्य pos=a,g=m,c=8,n=s
यमम् यम pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
समान समान pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
अनृतम् अनृत pos=a,g=n,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
कर्तुम् कृ pos=vi