Original

ततस्त्वहं तं शनकैरवोचं वृतं सदस्यैरभिपूज्यमानम् ।प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हे यान्स्म तान्मे विधत्स्व ॥ १६ ॥

Segmented

ततस् तु अहम् तम् शनकैः अवोचम् वृतम् सदस्यैः अभिपूज्यमानम् प्राप्तो ऽस्मि ते विषयम् धर्मराज लोकान् अर्हे यान् स्म तान् मे विधत्स्व

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शनकैः शनकैस् pos=i
अवोचम् वच् pos=v,p=1,n=s,l=lun
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
अभिपूज्यमानम् अभिपूजय् pos=va,g=m,c=2,n=s,f=part
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
धर्मराज धर्मराज pos=n,g=m,c=8,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अर्हे अर्ह् pos=v,p=1,n=s,l=lat
यान् यद् pos=n,g=m,c=2,n=p
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot