Original

दृष्ट्वैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश ।वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥ १५ ॥

Segmented

दृष्ट्वा एव माम् अभिमुखम् आपतन्तम् गृहम् निवेद्य आसनम् आदिदेश वैवस्वतो अर्घ्य-आदिभिः अर्हणैः च भवत्-कृते पूजयामास माम् सः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
गृहम् गृह pos=n,g=n,c=2,n=s
निवेद्य निवेदय् pos=vi
आसनम् आसन pos=n,g=n,c=2,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
अर्घ्य अर्घ्य pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
अर्हणैः अर्हण pos=n,g=n,c=3,n=p
pos=i
भवत् भवत् pos=a,comp=y
कृते कृते pos=i
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
सः तद् pos=n,g=m,c=1,n=s