Original

कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभावाम् ।वैवस्वतीं प्राप्य सभामपश्यं सहस्रशो योजनहैमभौमाम् ॥ १४ ॥

Segmented

कुर्वन् भवत्-शासनम् आशु यातो हि अहम् विशालाम् रुचिर-प्रभावाम् वैवस्वतीम् प्राप्य सभाम् अपश्यम् सहस्रशो योजन-हैम-भौमाम्

Analysis

Word Lemma Parse
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
भवत् भवत् pos=a,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
आशु आशु pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
विशालाम् विशाल pos=a,g=f,c=2,n=s
रुचिर रुचिर pos=a,comp=y
प्रभावाम् प्रभाव pos=n,g=f,c=2,n=s
वैवस्वतीम् वैवस्वत pos=a,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
सभाम् सभा pos=n,g=f,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सहस्रशो सहस्रशस् pos=i
योजन योजन pos=n,comp=y
हैम हैम pos=a,comp=y
भौमाम् भौम pos=n,g=f,c=2,n=s