Original

प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना ।अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ॥ १३ ॥

Segmented

प्रत्यक्ष-दर्शी सर्वस्य पित्रा पृष्टो महात्मना अन्वर्थम् तम् पितुः मध्ये महा-ऋषीणाम् न्यवेदयत्

Analysis

Word Lemma Parse
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अन्वर्थम् अन्वर्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan