Original

अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ १२ ॥

Segmented

अपि पुत्र जिता लोकाः शुभाः ते स्वेन कर्मणा दिष्ट्या च असि पुनः प्राप्तो न हि ते मानुषम् वपुः

Analysis

Word Lemma Parse
अपि अपि pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
जिता जि pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मानुषम् मानुष pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s