Original

स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः ।दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥ ११ ॥

Segmented

स पर्यपृच्छत् तम् पुत्रम् श्लाघ्यम् प्रत्यागतम् पुनः दिव्यैः गन्धैः समादिग्धम् क्षीण-स्वप्नम् इव उत्थितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
श्लाघ्यम् श्लाघ् pos=va,g=m,c=2,n=s,f=krtya
प्रत्यागतम् प्रत्यागम् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
समादिग्धम् समादिह् pos=va,g=m,c=2,n=s,f=part
क्षीण क्षि pos=va,comp=y,f=part
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part