Original

पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ १० ॥

Segmented

पित्र्येन अश्रु-प्रपातेन नाचिकेतः कुरु-उद्वह प्रास्पन्दत् शयने कौश्ये वृष्ट्या सस्यम् इव आप्लुतम्

Analysis

Word Lemma Parse
पित्र्येन पित्र्य pos=a,g=m,c=3,n=s
अश्रु अश्रु pos=n,comp=y
प्रपातेन प्रपात pos=n,g=m,c=3,n=s
नाचिकेतः नाचिकेत pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
प्रास्पन्दत् प्रस्पन्द् pos=v,p=3,n=s,l=lan
शयने शयन pos=n,g=n,c=7,n=s
कौश्ये कौश्य pos=a,g=n,c=7,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
सस्यम् सस्य pos=n,g=n,c=1,n=s
इव इव pos=i
आप्लुतम् आप्लु pos=va,g=n,c=1,n=s,f=part