Original

श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः ।प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥ ९ ॥

Segmented

श्रुतम् हि ते महा-बाहो लोमशस्य अपि तद् वचः प्राणान् दत्त्वा कपोताय यत् प्राप्तम् शिबिना पुरा

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लोमशस्य लोमश pos=n,g=m,c=6,n=s
अपि अपि pos=i
तद् तद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
दत्त्वा दा pos=vi
कपोताय कपोत pos=n,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
शिबिना शिबि pos=n,g=m,c=3,n=s
पुरा पुरा pos=i