Original

अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।प्राणदानाद्धि परमं न दानमिह विद्यते ॥ ८ ॥

Segmented

अन्ने दत्ते नरेण इह प्राणा दत्ता भवन्ति उत प्राण-दानात् हि परमम् न दानम् इह विद्यते

Analysis

Word Lemma Parse
अन्ने अन्न pos=n,g=n,c=7,n=s
दत्ते दा pos=va,g=n,c=7,n=s,f=part
नरेण नर pos=n,g=m,c=3,n=s
इह इह pos=i
प्राणा प्राण pos=n,g=m,c=1,n=p
दत्ता दा pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i
प्राण प्राण pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat