Original

अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा ।अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥ ६ ॥

Segmented

अन्नाद् बलम् च तेजः च प्राणिनाम् वर्धते सदा अन्न-दानम् अतस् तस्मात् श्रेष्ठम् आह प्रजापतिः

Analysis

Word Lemma Parse
अन्नाद् अन्न pos=n,g=n,c=5,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
वर्धते वृध् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
अन्न अन्न pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
अतस् अतस् pos=i
तस्मात् तस्मात् pos=i
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s