Original

अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः ।तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥ ५ ॥

Segmented

अन्नात् प्राणभृत् तात प्रवर्तन्ते हि सर्वशः तस्माद् अन्नम् परम् लोके सर्व-दानेषु कथ्यते

Analysis

Word Lemma Parse
अन्नात् अन्न pos=n,g=n,c=5,n=s
प्राणभृत् प्राणभृत् pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
हि हि pos=i
सर्वशः सर्वशस् pos=i
तस्माद् तस्मात् pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
दानेषु दान pos=n,g=n,c=7,n=p
कथ्यते कथय् pos=v,p=3,n=s,l=lat