Original

यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः ।न तस्मात्परमं दानं किंचिदस्तीति मे मतिः ॥ ४ ॥

Segmented

यद् अन्नम् यत् च पानीयम् सम्प्रदाय अश्नुते नरः न तस्मात् परमम् दानम् किंचिद् अस्ति इति मे मतिः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
पानीयम् पानीय pos=n,g=n,c=2,n=s
सम्प्रदाय सम्प्रदा pos=vi
अश्नुते अश् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
परमम् परम pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s