Original

भीष्म उवाच ।हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ ।गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ।पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥ ३ ॥

Segmented

भीष्म उवाच हन्त ते वर्तयिष्यामि यथावद् भरत-ऋषभ गदतः तत् मे अद्य इह शृणु सत्य-पराक्रमैः पानीय-दानात् प्रभृति सर्वम् वक्ष्यामि ते ऽनघ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
इह इह pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
पानीय पानीय pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s