Original

पानीयदानं परमं कथं चेह महाफलम् ।इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥ २ ॥

Segmented

पानीय-दानम् परमम् कथम् च इह महा-फलम् इति एतत् श्रोतुम् इच्छामि विस्तरेण पितामह

Analysis

Word Lemma Parse
पानीय पानीय pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
कथम् कथम् pos=i
pos=i
इह इह pos=i
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
पितामह पितामह pos=n,g=m,c=8,n=s