Original

तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते ।अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥ १९ ॥

Segmented

तोय-दः मनुज-व्याघ्र स्वर्गम् गत्वा महा-द्युति अक्षयान् समवाप्नोति लोकान् इति अब्रवीत् मनुः

Analysis

Word Lemma Parse
तोय तोय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
समवाप्नोति समवाप् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मनुः मनु pos=n,g=m,c=1,n=s