Original

धन्यं यशस्यमायुष्यं जलदानं विशां पते ।शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥ १७ ॥

Segmented

धन्यम् यशस्यम् आयुष्यम् जल-दानम् विशाम् पते शत्रून् च अपि अधि कौन्तेय सदा तिष्ठति तोय-दः

Analysis

Word Lemma Parse
धन्यम् धन्य pos=a,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
आयुष्यम् आयुष्य pos=a,g=n,c=1,n=s
जल जल pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अधि अधि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सदा सदा pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तोय तोय pos=n,comp=y
दः pos=a,g=m,c=1,n=s