Original

तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् ।तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ॥ १६ ॥

Segmented

तस्मात् पानीय-दानात् वै न परम् विद्यते क्वचित् तत् च दद्यात् नरः नित्यम् य इच्छेद् भूतिम् आत्मनः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पानीय पानीय pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
वै वै pos=i
pos=i
परम् पर pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
भूतिम् भूति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s