Original

अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः ।तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते ॥ १५ ॥

Segmented

अन्नम् एव मनुष्याणाम् प्राणान् आहुः मनीषिणः तत् च सर्वम् नर-व्याघ्र पानीयात् सम्प्रवर्तते

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=2,n=s
एव एव pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पानीयात् पानीय pos=n,g=n,c=5,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat