Original

अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः ।यतः प्राणभृतां प्राणाः संभवन्ति विशां पते ॥ १३ ॥

Segmented

अन्न-औषध्यः महा-राज वीरुधः च जल-उद्भव यतः प्राणभृताम् प्राणाः सम्भवन्ति विशाम् पते

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
औषध्यः औषधी pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वीरुधः वीरुध् pos=n,g=f,c=1,n=p
pos=i
जल जल pos=n,comp=y
उद्भव उद्भव pos=a,g=f,c=1,n=p
यतः यतस् pos=i
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s